________________
lix
५५
552 प्राणापानाख्यमस्त्रारभसविसृमरः प्राप्य वैश्वानराख्यां मध्येदेहं हुताशो वसति जलनिधावौर्ववत् सर्वभक्षः । तत्तद्विद्यासु वेद्यं त्व(द्यत्र) न इव हि 58 परज्योतिषस्सोऽपि रूपं नात्मानौ तौ जडत्वात् जनिविलयमुखैर्भेदकण्ठोक्तिभिश्च ॥ धर्मो भाति प्रभैका 54 बहुलविरलता(द्यता)तत्र दृष्टानुसारात् सा दीपांशा विशीर्णा इति यदि बहुधा कल्पनागौरवादिः । रत्नादीनां स्थिराणां विशरणविहतेः निष्प्रभत्वादि च स्यात् तेजस्तत्सप्रभाकं तिमिरहरतया साऽपि तेजोविशेषः ।। 556 भाप्ये भास्वत्प्रभादौ प्रतिहति बहुलीभावपूर्व यदुक्तं तेन स्रोतम्समाधि परमतनयतः प्राहुरेके 558प्रभायाम् । वस्तुन्यस्ते विक(ल्पे)ल्पेः स्फुटविघटनयोर्वक्तुराप्तस्य वाचोः तात्पर्य तर्कमानामुगुणमधिगुणैश्चिन्त्यमन्तेवसद्भिः ॥
५७
५८
560 प्राच्ये स्नेहादिनाशे चरम इव दृढोऽनन्तरं दीप नाशः सामग्रयन्यान्यकार्यं न जनयति नचानेक 50दीपप्रतीतिः । साम्यादेस्स्यात्तु तद्धीः प्रवहणभिदुराम्सप्रभास्तत्प्रदीपाः निर्बाधा भास्करादौ प्रथयति नियतं प्रत्याभिज्ञास्थिरत्वम् ॥ 563 वर्णानां तादृशत्वादतिकठिनतया गौरवस्यापि भूम्ना धात्रीभागैः प्रभूतैः स्फुटमिह घटिता धातवो हाटकाद्याः । तादृक्त्वेऽपि स्फुरत्ताद्यनितरसुलभं किञ्चिदन्वक्ष्यि तज्ज्ञैः व्याख्यातं तैजसत्वं विधितदितरयोस्तन्त्रसौकर्यसिद्धयै ॥
५९
507 नैल्याद्भौमं तमिस्र 588चटुलबहुलताद्यन्वयात्तन्न नैल्यम् 569 छायावत्पारतन्त्रयं त्वयस इव मणौ दृष्टिसिद्धात्स्वभावात् ।