SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ lviii एवं ह्येवाधिकायामपि दिशि भवतोऽतिप्रसङ्गो निषेध्यो धर्मो धर्मी च कल्प्यौ 253 तव तदितरता स्यात्तु काले (समाना) स्वमानात् ॥ 534 संख्यानं तत्वपतौ क्वचिदपि न दिशः कालवद्वा न भेदः कण्ठोक्तो व्याक्रियादिव्यवहरणमपि ह्यन्यथैवोपपन्नम् । श्रोत्रादुक्तस्तु लोकप्रतिवदुदयस्तस्य तत्राप्ययो वा नैतावत्तत्वभेदं 57गमयति न च तच्छौत्रतामान्यपर्यात् ।। 538 बातो वातीति साक्षान्मतिरितरसमा स्पर्शतो नानुमाऽसौ अन्धेऽन्येपु प्रसङ्गात् 58 न पुनरगमकं स्पर्शनं रूपशून्ये । अन्याक्षग्राह्यताग्विधगुणविरहो ह्यन्यदक्षं न रुन्धे 540 निर्गन्धो नीरसोऽपि स्फुरति यदनलो दर्शनस्पर्शनाभ्याम् ॥ ५१ सङ्ख्याद्याः स्पर्शनास्स्युः तदधिकरणकाः स्पर्शने गन्धवाहे तेषां द्रव्योपलम्मप्रतिनियतनिजाध्यक्षयोग्यत्वतश्चेत् । 541 इष्टं त्वंशे नचात्मप्रभृतिषु सह ते तैः प्रसिध्यन्ति सर्वे 512 तबाह्ये व्याप्तिरिष्टा यदि सततगतेरप्यसावस्तु बाह्ये ॥ ५२ 543 न प्राणो वायुमात्रं सह परिपठनात् 545 न क्रिया द्रव्यतोक्तेः तेजोवद्वा न तत्वान्तरमगणनतो 49 वायुतानुज्झनाच्च । तस्माद्वातो विशेष घनजलकर 47कन्यायतः प्राप्य कं चित् देहान्तर्दाशविध्यं भजति बहुविधोपक्रियो वृत्तिभेदैः ॥ 548 प्राणोऽक्षं प्राणशब्दादुपकरणतया क्षेत्रिणश्चेत्ययुक्तम् शब्दैक्यं बैकजात्यं व्यभिचरति 54 न च प्राणताक्षेषु मुख्या। देहस्यानक्षभावेऽप्युपकृतिरधिका तत्समाक्षोक्तयदृष्टिः न प्राणे सात्विकाहङ्करणविकृतिता लक्षणं तद्धि तेषाम् ॥ ५४
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy