________________
lvii.
504 शब्दस्याधारभूतं कथमपि गगनं शक्यते नानुमातुं स्वेच्छातः पारिशेष्य(प्यात् )क्रम इह कथितोऽतिप्रसङ्गादिदुस्स्थः । निष्क्रान्त्यादेनं तद्धीः सति 506 नभसि यतो नास्ति कुड्यादिकेऽसौ रोधस्त्वावारकैश्चेत्तदभवनवशान्निष्क्रमादिश्च सिध्येत् ।। ४४ 507 यत्त्वाकाशोऽवकाशप्रद इति कथितं शास्त्रतस्तत्र यासावन्योन्य(न्यं) स्पर्शभाजां विहातरिह न सा 508 प्राच्यतत्वेष्विव स्यात् । इत्यैदम्पर्यमूह्यं न यदि कथमिवान्येषु लभ्योऽवकाशः सिद्धादेस्स्वप्रभा:09वाजल इव कथितो (कठिने) युज्यते मज्जनादिः ।।४५ 511 सद्रपेणैव भानात् (बोधात्) न भवति वरणाभावमानं विहायः 518 संसर्गाभावमात्रं (भावतास्मिन् ) न च भवति यतो नास्ति संसर्गिबोधः। 519 अत्यन्ताभावनाशावजननिरपि वा सत्सु तेष्वेव न स्युः 521 तादात्म्याभावसिद्धिः कथमपि न भवेत् तंतमर्थं विहाय ॥ ४६
524 नित्यत्वाद्यम्बरादेर्यदि निरवयवद्रव्यताद्यैः प्रसाध्यम् 526 कस्स्याद्बाधो विपक्षे कथमिव निगमे बाधकेऽ52त्रानुमा स्यात् । बाधस्सामान्यदृष्टया श्रुतिसमधिगते नैव कुत्रापि शक्यः तेनामूर्तत्वलिङ्गान्न 528 सृजति विमतो मूर्तमित्याद्यपास्तम् ॥ ४७
प्राक्प्रत्यक्तादिभेदं भजतु वियदिदं भानुयोगादिभेदात् अस्यैवोपाधिभेदादधिकदिश इव स्तां. 580परत्वापरत्वे । व्योमोत्तीर्णेऽपि देशे प्रभवतु तदुपाध्यन्वितैस्तत्तदर्थैः दूरत्वादिव्यवस्था स्वय(मुत)मिह विभुना ब्रह्मणा किं परैर्नः ॥ ४८ 532 अन्यस्मिन्नन्यधर्मान् घटयतु वियदाद्यत्र नातिप्रसक्तिः सिध्यत्कार्योपयुक्तोपनयननियमोपेततच्छक्तिक्लप्तेः ।