________________
lvi
३८
नो चेत्स्याद्देहभेदप्रतिनियत 403 तया सर्वजन्तोस्तदेकं . . भेदाम्नानादक्लप्तेरपि न च भजते देह एवेन्द्रियत्वम् ॥ 487 सूक्ष्माण्येकादशाक्षाण्यपि न यदि कथं देहतो 460निष्क्रमादिः चित्ताणुत्वे तु सर्वेन्द्रियसमुदयने धक्रिमोऽप्यस्तु मानम् । 471 वृत्त्याऽक्ष्यादेवीयःप्रमितिजनकता वृत्तिराप्यायनार्थेभूतैर्जातः प्रसर्पः 472 श्रुतिमितमपि चानन्त्यमेषां स्वकार्येः ॥
३९
476 प्राप्यग्राहीन्द्रियत्वात् विमतमितरवत् 479 प्राप्तिरुक्तप्रकारा वृत्तिं दृष्टेर्न रुन्धे विरलपटनयादम्बुकाचादिरच्छः । 481 नो चेत् गृह्येत योग्यं सममिह निखिलं निष्फले छादकादौ 482 स्थैर्ये तद्योग्यभावो 483 न हि गलति समा संततिस्त्वन्मतेऽपि ॥ ४० 488 शब्दं गृह्णाति दूराभ्युदितमपि बहिस्संतता श्रोत्रवृत्तिः 489 दिग्भेदासन्नतादिग्रहणमपि तदा तत्र तत्सन्निधानात । 400 इत्येके अन्ये तु दूरान्तिकगतजनता शब्दधीकालभेदात् श्रोत्रायातस्य तस्य ग्रहम् 402 अनुमितिमप्याहुरस्मिन् दिगादेः ॥ ४१
484 प्रत्यक्षं व्योम नीलं नभ इति हि मतुिश्चक्षुषैवास्मदादेः 497 कूपोऽसौ रन्ध्रमेतत् पतति खग इहेत्यादिधीश्चात्र मानम् । 498 आधारोऽत्रातपादिर्यदि भवति कथं तस्य चेहेति बोधः ? तस्यांशैश्चेत् ज्यणौ तच्छिथिलगति 499 न च व्योमवागातपादौ ॥ ४२
499 रूपस्पर्शोज्झितत्वान्न भवति गगनं दर्शनस्पर्शनार्ह घ्राणश्रोते रसज्ञाऽप्यवगमयति न द्रव्यं 500 अन्यत्त्वबाह्यम् । तस्मान्नाध्यक्षवेद्यं वियदिति यदि न प्रत्ययस्यापरोक्ष्यात् 503 पश्चीकारेण नैल्यं पटमालिनिमवद्भाषितं वोपकुर्यात् ।।
४३.