________________
___lv 427 कादाचित्कस्य कालावधिनियतिकरं पूर्वसत्कारणं 420 स्यात् भावोपष्टम्भशून्यो न खलु तदवधि प्रागभा430वोऽपि कुर्यात् । कार्य निर्हेतुकं चेत् कथमिव न 431 भवेन्नित्यता तुच्छता वा कादाचित्कस्वभावाद्यदि न नियमनात् 432 अन्यथाऽतिप्रसङ्गात् ॥ ३३ नेत्रादेर्दीपिकादेरिव नियमयुतं तैजसत्वादिसाध्ये रूपादिग्राहकत्वं 434 यदि करणतया स्यादसाधारणत्वम् । 435 तत्साहाय्यं त्वसिद्धं 436 भवति गमकतामात्रमप्यञ्जनादौ 410 अक्षाहङ्कारिकत्वं श्रुतिपथनिपुणैर्घोषितं नैव वाध्यम् ।। ३४ तन्मात्रेष्विन्द्रियाणां श्रुतिरिह न लयं वक्ति141 किं तु प्रवेशं 442 नो चेत्पृथ्व्यादिवाक्यप्विव हि लयपदं व्योम्नि 443 चाक्षेषु च स्यात् । भूतैराप्यायितत्वात् कचिदुपचरिता भौतिकत्वोक्तिरेपां अन्नाप्तेजोमयत्वं श्रुतिरपि हि मनः प्राणवाचामुवाच ।।
145 रूपादिज्ञानसिद्धौ यदि करणतया कल्पनं 449 धीन्द्रियाणां तद्वद्गत्यादिकर्मस्वपि करणतया सन्तु कर्मेन्द्रियाणि । कर्मज्ञानाक्षहेत्वोस्समपरिहरणा ह्यन्यथासिद्धिशङ्का तस्मादेकादशाक्षाण्यपि निगमविदो 452 मन्वते न्यायपूर्वम् ।। 453 साङ्ख्यैस्त्रेधोक्तमन्तःकरणमिह मनोबुद्धयह 5+कारभेदात् चित्तं चान्ये चतुर्थं विदुरुभयमसत् तादृशश्रुत्यभावात् । तत्तत्तत्वोक्तिमात्रं न हि करणभिदामाह क्लप्तिस्तु गुर्वी 45 बुद्धयाद्याख्या निरूढा क्वचिदिह मनसो वृत्तिवैचित्र्यमात्रात् ।। ३७
460 एक तत्तत्प्रदेशप्रतिनियततया शक्तिभेदं प्रपन्नं देहव्यापीन्द्रियं चेत् प्रथममिह 461 भवेदागमेनैव बाधः ।