________________
528
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः सृजति विमतो मूर्तमित्याद्यपास्तम् ॥ १७ ॥ प्राक्प्रत्यक्तादिभेदं भजतु वियदिदं भानुयोगा
सर्वार्थसिद्धिः स्पर्शवदुपादानम् स्पर्शशून्यत्वात् एवं वाय्वादिकमपि न तेजःप्रभृत्युपादानं रूपशून्यत्वात् रसशून्यत्वादित्यनुमानजातं श्रुत्यादिविरोधादपास्तमित्यर्थः ॥४७॥
आकाशादेरनित्यत्वाव्यापित्वादि.
अथ पराभिमतां विश्वव्यापिनी दिशमनभ्युपगच्छन् तत्कल्पकानामन्यथासिद्धिमाह-श्रागिति । यदि प्रागादिधीव्यवहारसिद्धयै दिक्तत्वं कल्प्यते; तत्संप्रतिपन्नं व्योमैव भवतु; सूर्योदयाद्युपाधिभेदेन तद्विभागात्पूर्वदक्षिणपश्चिमाधुपाधिक्लुप्ति
आनन्ददायिनी मूर्तमिति --- विमत आकाशादिः अमूर्तत्वस्य विभुत्वस्य लिङ्गात् साधकत्वेनाभिमतात् निरवयवत्वे सति महत्त्वादिलिङ्गात् अमूर्त विभु न सृजति न साधयतीत्यर्थः । यद्वा - 'अमूर्तत्वलिङ्गान्न सृजति विमतं मूर्तमित्यायपास्तम्' इति पाठः । तथाचायमर्थ --- अमूर्तत्वलिङ्गं निरवयवत्वे सति महत्त्वादिकं विमतममूर्तं न सृजति न जनयति महत्त्वे सति निरवयवद्रव्यत्वादित्याद्यपास्तमित्यर्थः ॥ ४७ ॥
आकाशादरनित्यत्वाव्यापित्वादि.
प्रसङ्गस्संगातीरत्याह-अथेति । दिक्तत्वानङ्गीकारे आकाशादेरुपाधिभेदेन भेदक्लप्तिणुर्वीत्यत्राह-पूर्वदक्षिणेति। अधिकदिगङ्गीकारेऽपि