SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ सरः नित्यत्वादेलाधकप्रत्येकहेतु नरामः श्रीनस्कनुमानेनवाघेडनेट पानेः 527 तत्वमुक्ताकलापः त्रानुमा स्यात् । बाधः सामान्यदृष्ट्या श्रुतिसमविगते नैव कुत्रापि शक्यः तेन मूवलिङ्गात्र सर्वार्थसिद्धिः पक्षीकारेण वा? आकाशत्वाद्यवस्थापक्षीकारण वा? आधे सिद्धसाध्यता । द्वितीये तु स्वानभ्युपगतपर्धाकारो न युजः। श्रुत्यैव तदङ्गीकारे तयैव बाधः । अनुमानेन श्रुतियाधे तु हैतुकप्रलापः श्रुतिप्रामाण्यस्य निश्शेषाच्छेदग्रसङ्गमाभिप्रेत्याह-बाध इति । प्रत्यक्षविरोधरहितानन्यपरश्रुत्या यथावदधिगतेऽर्थे येनकेनचित्सामान्यतो दृष्टेन बाधशङ्कायां 'श्रोतहिंसा न धर्मः हिंसात्वात् ' ' विगीतमस्थि पवित्रं अस्थित्वात् शङ्खवत्' इत्यादेरपि प्रसङ्गः स्यादिति भावः । उक्तं दूषणं प्रक(प्रस्तुते पक्षे साध्यान्तरविषयहेत्वन्तरेष्वपि दर्शयति-तेनेति । आकाशो न आनन्ददायिनी वायिकारणमेव नस्तीति ध्येयम् । द्वितीये त्विति । तथाच परम्याश्रयासिद्धिरपि दोष इति भावः । ननु प्रसाध्याङ्गस्याप्यनुमानम्यसंभवान्न दोष इति चेन्मैवम् ; अवस्थायाः प्रसाधनं नानुमानेन ; लिङ्गाद्यभावात् ; तथाच श्रुत्यैव वाच्यम् । तया जन्यत्वविनाशित्वबोधेनानित्यतयैव सिद्धेबर्बाध इत्याह-श्रुत्यैवेति । ननु श्रुतेरेवानुमानतो बाधः किं न स्यादित्यत्राह-अनुमानेनेति । निश्शेषोच्छेदप्रसङ्गमेव दर्शयतिप्रत्यक्षेति । विगीतमिति । पवित्रत्वेन संदिग्धनरास्थ्यादिकमित्यर्थः । साध्यान्तरविषयहेत्वन्तरं दर्शयति—आकाश इति । न स्पर्शवदिति । स्पर्शवतो वायोर्नोपादानमित्यर्थः । तेनामूर्तत्वलिङ्गान्न सृजति विमतो
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy