________________
488
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः शब्दं गृह्णाति दूराभ्युदितमपि बहिस्सन्तता
श्रोत्रवृत्तिः
सर्वार्थसिद्धिः
•
शब्दमिति । विकारिद्रव्यस्य तावत् स्वरूपत आप्यायकद्वारा वा तत्र तत्र वृत्तिरविरुद्धा । नचानुपलम्भविरोधः ; योग्य ! त्वाभवत् । अन्यथा स्वष्टमपि भज्येत । तवापि हि बुद्धिसंतते शरीरान्तरगमनमालोकादिगमनं च दृष्टं कल्प्यं वा ? नाद्यः ; अशक्यत्वादनभ्युपगमाच्च । न द्वितीयः ; तद्वदत्रापि कल्पनोपपत्तेः । न हि तत्र गतिः प्राप्तिर्वा कल्प्यतेकिं तु तत्रतत्रोत्पत्तिमात्रमिति चेत्; तथाऽत्रापि त्वया कल्प्यं अविशेषात् । नच शब्दात्मकाः पुद्गलाः श्रवणदेशमायाताः दृश्यन्त इति युक्तम् ! शब्दस्य रूपादिवद्गुणत्वोपपत्तेः पुद्गलत्वायोगात् । आनन्ददायिनी
आकाशस्य नित्यतया वृत्त्य ( शस्यप्रभा ) भावादिति भावः । विकारिद्रव्यस्येति—कार्यत्वाद्वृत्तिस्स्यादिति (प्रभाया अभावेऽपि परिणामविशेषस्यापि विरोधादिति) भावः । अन्यथेति --- बौद्धपूर्वपक्ष्यनुसारेणेदमिति (बौद्धोऽत्रपूर्वबादीति) भावः । इष्टभङ्गमेवाह - बुद्धिसंततेरिति । अशक्यत्वादिति—-दर्शनायोग्यत्वादित्यर्थः । जैन मतानुसारेण शङ्कते — नचेति । पूरयन्ति गलन्ति चेति पृथिव्यादि ( द्रव्याणि पुद्गल : ) परमाणुरूपं द्रव्यं पुद्गलशब्दार्थः । शब्दोऽपि परमाण्वात्मकद्रव्यपुञ्जमिति शब्दस्यैव गतिमत्तया श्रोत्रदेशगमनसंभवात् न वृत्तिः कल्प्येति