________________
सरः]
त्रिगुणपरीक्षायां क्षणिकत्वविकल्पेषु षष्टस्यदूषणं
387
सर्वार्थसिद्धिः स्यात् । *सर्वस्य च त्रिलोकस्य स्वप्रयोजनेच्छया हि प्रवृत्तिः! सा फलार्थिनः फलिनश्च भेदे बाध्यते ।
आनन्ददायिनी कत्वसाधकानुमानस्य तर्कबाधमप्याह -सर्वस्य चेति । त्रिलोकस्यतिपात्रादित्वात्साधुः । बहुलग्रहणात् स्त्रीत्वाभावः । यद्वा लोकशब्दो
भावप्रकाशः नाशौ कथमेकत्र समाविशतः ? कालभेदेन विरोधपरिहारस्य क्षणिकवाद्यसंमतत्वात् । किंच विनाशस्वभावः धर्मिणमभिसंबध्नाति न वा ? आये धर्मिण उदयानन्तरस्थायित्वं कथं ? द्वितीये तमनभिसंबध्नन् तत्स्वभावः कथं भवेत् ? अपि च
ननु नैव विनाशोऽयं सत्ताकालेऽस्ति वस्तुनः । न पूर्वं न चिरात् पश्चात् वस्तुनोऽनन्तरं त्वसौ ॥ ३६७ ॥
एवं च हेतुमानेव युक्तो नियतकालतः । इत्यविद्धकर्णोक्तदूषणपारहाराय शान्तरक्षितेन द्विविधस्यापि विनाशस्य वस्त्वनन्तरभावित्वनिरासेन तत्र त्वयाऽपि तथैवाङ्गीकारेण अत्र तद्विरोधेन विनाशस्वभावस्य वस्तुभूतोत्पादानन्तरभावित्वाभिधाने अविद्धकर्णोक्तं दूषणं भवतैव स्थापितं स्यात् इति । महानां संतानावगाहिनी कालतारतम्यधीरुपपद्यते इति शङ्कायामाह-* सर्वस्येत्यादि ।
कर्तृत्वादिव्यवस्था तु सन्तानैक्यव्यवस्थया । कल्पनारोपितैवेष्टा नाङ्गं सा तत्वसंस्थितेः ॥ ५०४ ॥
इति शान्तरक्षितः । 'प्रचुरतराज्ञानतिमिरसङ्घातोपहतज्ञानालोको लोकः आत्मनि तत्त्वान्यत्वासत्त्वादिविचारमवधूय विशिष्टहेतु
25*