________________
Xxxvi
विषयः
पुटम् 19 श्रोत्रवृत्तिकल्पनोपपत्तिः, जैननैयायिकयोनि- 4S7----491
रासः, वृत्तिद्वाराश्रोत्रव्याप्तिपक्षः, स्वार
सिकंपक्षान्तरंच. 20 द्वितीयपक्षे दिगादिग्रहणोपपत्तिः, पक्षद्धयाक्षेप- 492-494
परिहारः, मीमांसकनिरासश्च.
12 भूतपरीक्षा तत्र1 नभोनैल्यस्य चाक्षुषत्वं, नैल्यारोपवादानिगा- 494---495
सश्च.
2 चिरलावस्थितद्रव्यादेनमस्त्ववनिरासः, नभसि 4966--497
चाक्षुषोपलम्मान्तरं च. 3 आतपतदंशादीनां नमस्त्वनिरासः, पगाभिमत- 498----499
तदप्रत्यक्षत्वसाधन प्रकार. 4 नमोऽप्रत्यक्षत्वसाधनस्वण्डनं, प्रतिप्रयोगेण 50()----501
बाहिरिन्द्रियग्राह्यत्वसाधनं च. 5 तदसंभवशङ्कानिरासः, भाप्योक्तरूपवत्वनि-50-2-----505
बहिः, तदनुमाननिरसः निष्क्रमणादिलिङ्ग
तानिरासश्च. 6 आकाशसाध्यापकाशाख्यद्रव्यान्तरनिरासः, 506--5099
सिद्धाधुन्मजनाद्युपपत्तिः, नभसः परिमिता
वरणाभावरूपताच. 7 अभावनिस्स्वभावत्वतुच्छत्वयोः निराकरणं,5100-513
आवरणवाकाशास्तित्वं तद्धियोऽनन्यथा
सिद्धिश्च. 8 इहाकाशइतिप्रतीतेरबाधः, परानिष्टं व्योमादि- 514--515
शब्दानां प्रमानिबन्धनत्वम् . .9 खपुष्पादिपदविषयः, आकाशस्याध्यासिकत्व- 516-517
__निरासः क्षणिकादिपदशक्त्याद्यपुपत्तिःश्च.