________________
xxxvii
विषयः
पुटम् 10 उपपत्त्यन्तरं अध्यासान्तरदृष्टान्तनिरासः अभा- 518-519
बान्तरत्वनिरासश्च. 11 आवरणतादात्म्याभावत्वनिरासः, असिद्धप्रति- 520-521
योगिकत्वविकल्पद्पणादिच. 12 स्वमतेदोधाभावः तादात्म्याभावानुभवः प्रका- 522-523
रान्तरणाभावत्वशङ्कानिरास:. 13 आकाशादिनित्यविभुत्वसाधनानुवादः हेतोर- 524---525
__ प्रयोजकता, श्रुतिबाधश्च.. 14. नित्यत्वादिसाधकप्रत्यकहेतुनिरासः, श्रौतस्या- 526--528 नुमानेल बाधेऽनिष्टापत्तिः अनुमानान्तरनि
. 15 आकाशातिरिक्तदिक्तत्वकल्पकान्यथासिद्धिः, 528---531
स्वमतेऽनुपपत्तिपरिहारः, अन्ततःपरानिष्टं
अन्यथासिद्धिपरिहारश्व. 16 अन्यथासिद्धिसमर्थनं, अस्थपक्षयतौल्यं, स्व. 682-533
पक्षलाघवं, प्रतिबन्दिनिरासश्च. 17 दिक्तत्वाक्षेपे वायुकालप्रतिबन्दिनिरासः, पा- 534---535
णिनीयव्यवहारोपपत्तिश्व. 18 दिशस्तत्वाङ्गिपाठाशङ्का प्रतिबन्धा तत्पारहा- 536-537
वायुपरीक्षा तत्र1 वायुप्रत्यक्षता, गुणानुमेयतानिरासः, त्वाच- 538-539
त्वानुपपत्तिनिरासश्च. 2 वायुगतसंख्यादेः प्रत्यक्षत्वे इष्टापत्तिः, प्राणस्य 540--543
महत्तत्वविशेषरूपतानिरासश्च. 3 प्राणस्य वायुक्रियाविशेषत्वनिरासः, तत्वा- 544-545
न्तरत्वनिरासश्च. 4 प्राणस्यदेहोपादानातिरेका, देहान्तर्वर्तिबहूप- 546-547
कारकवायुविशेषत्वं श्रुतितात्पर्यच.