________________
XXXV
विषयः
पुटम् - श्रौतेन्द्रियैकादशत्वाबाध्यता, तत्तल्लक्षणान्तर- 450-151
निरासः, स्वानुमतं लक्षणं, साख्यैककण्ठ्यं च. 8 अलौकिकस्य शास्त्रैकगम्यता, अनुमानव्यवस्था, 452--453
कारणगणने सांख्यमतं च . . . 9 अन्तःकरणवैविध्ये तत्वपङिपाठमात्रं वृत्तिभेद- 454--457
मात्रं वा, कारणगणपाठो वा, न साधकम् ,
पाठोपपत्तिश्च. 10 चित्तस्यकरणत्वेमानाभावः, अहङ्कारविषयका- 458-459
___ करनिर्वाहः, एकेन्द्रियवादश्च. 11 तत्र श्रुतिबाधः, गौरवस्यादोषता, सर्वदेहैकेन्द्रि- 460-463
यापत्तिः, कल्पकान्तरनिरासः देहातिरेका
सिद्धिः इष्टापत्त्ययोगश्च. 12 मनोनित्यत्वनिरासः तद्विभुत्वानुमानादिदूषणं, 464-467
इन्द्रियसौक्ष्म्यं, तद्विभुत्वनिरासश्च, 13 चित्ताणुत्वस्यधीक्रमसिद्धत्वं, तन्मध्यमपरि- 468--471 ___माणतानिरासः, तद्विभुत्वेधीक्रमायोगः चक्षु
रादेः वृत्त्यादूरस्थग्रहः 14 वृत्तिस्वरूपं, इन्द्रियानन्त्यश्रुतिनिर्वाहः, आकर- 472----474
संमतिः, मनष्षष्टतोक्तिभावः परोक्तिनिरा
सश्च. 15 इन्द्रियप्राप्यग्राहित्वं, तदनुमानदूषणोद्धारः 475-477 16 प्रतिबन्धा इन्द्रियगमनसाधनं, बाधशङ्कानि- 478-~-481
रासः छादकाभावस्य स्वतः कारणत्वनिरा
सश्च. 17 उन्मीलितनिमीलितचक्षुषाग्राह्याग्रहणस्य क्षण- 482-483
भङ्गसाधनतानिरासः. 18 प्राप्तिप्रकारान्तरनिरासः, रसेश्वरसिद्धान्तः 484-487
तद्दषणं वोक्तनिगमनं च,