________________
xxviii
पुटम्
विषयः 6 पूर्वोक्तग्रहणे विषयभेदापलापकस्य धर्मधर्मिभेद- 37-42
सिद्धिपर्यवसानम् . 7 धर्मधर्म्यभेदवाधकान्तराणि ....
43-~-47 8 बौद्धोक्तस्य धर्मधर्मिभेदवाधकस्योद्धारः 47-50 9 ग्राहकभेदाधीलभेदप्रतिभासपक्षनिरासः 5()--53 10 एकविषयकोल्लेखलेदपक्षनिवासः ?
58-54 11 आदिशब्दोपातदूषणानि
55....56 12 साधारधर्मविषयकत्वनिगमनम्
56-800 द्रव्यातिरिक्त धर्माक्षेपपरिहार: 1 धर्मधर्मिमजकतावतरणम्
.... 61-65 2 धर्मधर्मिभञ्जकतर्कनिरूपणम्
..... 65-67 3 परकीयतर्कस्यांशतः स्वव्यापिदूषणत्वेन स्वपर- 67-69
निर्वाहकसमाधिना च निरास:. 4 स्वपरनिर्वाहकत्वस्यानपलपनीयता
70 --74 . 5 निधर्मकयक्षस्य स्वमतविरुद्धत्वम् व्यधिकरण- 74-76
स्थले निर्वाधधर्भधर्मिभावसिद्धिश्च. ' 6 धर्मस्य धर्मिणि वृत्त्यनुपपत्तिशङ्का तन्निरासश्च .... 77-88 7 धर्मर्मिभावदृपकतान्तरनिरासः
88 -..00 त्रिगुणपरीक्षा 1 संग्रहेण लोकायतमतनिरासः
... 91-...94 2 औपनिषदतत्वनिर्देश उदयनीयनिर्वाहप्रतिक्षेपः 94... 06 3 प्रकृत्यादरध्यक्षसिद्धत्वनिरासेन शास्त्रैकगम्त्वम् । 36--101
प्रकृत्यनुमाननिरासः 1 ईश्वरकृष्णीयहेतुतनिर्वाहयोनिरसः
102-113 2 महादादिपक्षीकाराविकल्पेन हेतुदोषः
113-114 3 महत्तत्वसाधननिरासः
115-117
....