________________
सव्याख्य सटिप्पण सर्वार्थसिद्धिसहित तत्वमुक्ताकलाप
विषयसूची
जड द्रव्य परीक्षा प्रबन्धावतरणम्
विषयः
पुटम्
तत्र---- 1 मङ्गलाचरणम् 2 वक्तृसंप्रदायवैलक्षण्यम् 3 प्रबन्धखरूपातिशयः 4 प्रवन्धप्रणयनहेतुः 5 स्वविवक्षितेऽर्थे श्रोतबुद्धिसमाधानम् 6 संगृह्य विभज्य च पदार्थनिर्देशः 7 द्रव्यतद्भेदलक्षणानि
7-8 9--14 14-15 15--18
....
18-22
द्रव्यसाधनम् । 1 धर्मधर्म्यन्यतरमात्राश्रयेण द्रव्यलक्षणाक्षपः 2 निराधारधर्मपक्षनिरासः
....
... 25-60
तत्र---
1 दर्शनस्पर्शनाभ्यामेकार्थग्रहणस्य स्वरूपतो विषय- 25-29
तश्च विमर्शन साधारधर्मविषयकत्वसमर्थनम् . 2 पूर्वोक्तग्रहणस्य समुदायमात्रविषयकत्वानुपपत्तिः 30-35 3 पूर्वोक्तग्रहणस्य अनाश्रितान्यतरानुमिततादृशा- 35
____ परविषयकत्वनिरासः. 4 पूर्वोक्तग्रहणस्य निर्विषयकत्वनिरासः पूर्वोक्तग्रहणस्य अनेकस्वभावैकमात्रविषयकत्व- 36-37 निरासः.
xxvii