________________
XXIX
विषयः
पुटम् 4 मन आदिक्लप्तिनिरासः आगमगम्यत्वं च .... 117--122 5 स्वाधिकपरिमाणकारणकत्व, सानुगतकारण- 122-137
कत्व, एकरूपान्वितत्व, स्वानुरूपकारणकत्व, भिन्नत्वविशिष्टविकारत्व, कारण'शक्तयधीनप्रवृत्तित्वानामव्यक्तसाधनतानि
रासः. 6 लिङ्गशरीरक्लप्तिनिरासः प्रासङ्गिकः .... 137--141 7 अभिव्यक्तकार्यत्वानभिव्यक्तकार्यत्वरूपहेतुद्वय- 142-146
निरासः 8 महदादिपक्षीकारानुपपत्तिः श्रौतत्वे निराशाय- 146--147
ताच कल्पनागौरवं च. 9 वाचस्पत्युक्तनिदर्शननिरसः अव्यक्तानानुमानि- 148
___कत्वनिगमनंच. 10 तन्मात्रादेरागमैकगम्यत्वम् साधकप्रतिवन्दीच 148--149 11 षट्त्रिंशत्तत्ववादानरासंः, अहङ्काराद्युत्पत्तिः, 150---152
पक्षान्तरनिरासश्च. 12 तन्मात्रादिसृष्टिः, तद्विषयविमतिनिरासः, तद्ग- 152--156
तविशेषश्च. 13 तोयतेजस्सृष्टिः प्रमाणविमतिनिरासश्च .... 156--160 14 शाश्वतभूतक्लप्तिं विनापि पुगलपरिणामवैचि- 161---170 व त्र्योपपत्तिपक्षनिरासः. 15 प्रकृतिविकृतिविभागाव्यवस्थानिवन्धनसृष्टि - 171--176
क्रमानुपपत्तिनिरासः.
औपनिषदप्रक्रियाप्रतिपक्षनिरासः । तत्र--- 1 प्रकृतेरस्वतन्त्रकारणतावादस्य ईश्वराधिष्ठित- 176--178
त्वकृतो निरासः. 2 प्रकृतेस्स्वतन्त्रकारणतावादस्य ईश्वरपञ्चीकृत- 178-185
त्वकृतो निरासः.