________________
178
सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्तोकलाप
(जडद्रव्य
तत्वमक्ताकलापः ध्यानलिङ्गं च दृष्टं तस्मादीशाननिघ्नाः प्रकृतिविकृतयः स्वस्वकार्यप्रसूतौ ॥ १६ ॥
सर्वार्थसिद्धिः प्रकृतं हि मुख्यमक्षिणम् । अत्रापि तत्सम्भवे नान्यथा गतिर्युक्तति भावः । उक्तनिगमनव्याजेन
विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् । ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः ।। सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत् । मयाध्यक्षेण प्रकृतिस्सूयते सचराचरम् ॥
यत्किञ्चिद्वर्तते लोके सर्वं तन्मद्विचेष्टितम् । । इत्यादिकमपि (प्र) ख्यापयति-तस्मादिति । इति त्रिगुणपरीक्षायां प्रकृतिविकृतीनामीश्वराधिष्ठानेन
कार्यकरत्वम्
तत्वान्तराणामीश्वराधीनत्वं व्यष्टचाद्यारम्भवृत्तान्तैरपि
आनन्ददायिनी प्रकृतामिति । 'सेयं देवतैक्षत' इत्यादिनेत्यर्थः । अष्टरूपां-अष्टौ प्रकृतय इत्युक्ताष्टरूपां। ध्रुवां-विनाशरहितां । तेन-ब्रह्मणा । अध्यासिताअधिष्ठिता पुरुषार्थं जगच्च सूयते ॥ १६ ॥
इति त्रिगुणपरीक्षायां प्रकृतिविकृतीनामीश्वराधिष्ठानेन कार्यकरत्वम्
. पूर्वशेषत्वात्तत्संगतिरेप संगातिरित्याह-तत्वान्तराणामिति ।