________________
चैतन्यस्योत्पत्तिपक्षीयः अभिव्यक्तिपक्षीयश्च व्याख्याभेदो दर्शितः । 'अत्र सूत्रे केचिद्वत्तिकारा आचक्षते उत्पद्यते चैतन्यामिति अन्येऽभिव्यज्यत इत्याहुः' इति । 'अतिरिक्तचेतननिषेधाचेति' चार्वाकवादानुवादेन आचार्यवर्येणापि ‘परलोकस्याभावात्परलोकिनोऽभावः' इति सूत्रमन्त र्तमेव । अतिरिक्तचेतननिषेधाच्चत्यनुवादेन अनुगतभावविरहेण परलोकानुपपत्तिः अर्थावगत्यतिरिक्तरूपशून्यस्य ज्ञानस्य मूछांद्यवस्थालु कललाद्यवस्थासु च सद्भावानुपपत्तिश्च चेतनसद्भावबाधिका संगृह्य प्रदर्शिता भवत्याचार्येण ।। ___लोकायतगोष्ठीनिष्ठा एव जात्यपलापवादः प्राणवैश्वानरात्मवादः एकेन्द्रियवादः ज्ञानात्मवादः देहान्तात्मवादश्चेत्यते वादा आचार्यण परमतभङ्गे अनूद्य निरस्ताः ॥
यद्यपि लोकायतदर्शने अतिरिक्तचेतननिषेधेन न प्रमाणाभ्युपगमसम्भवः ज्ञानावान्तरभेदम्योपपत्तये हि इन्द्रियाभ्युपगम आवश्यकः ! प्रत्यक्षमेकं चार्वाक इति च चार्वाकम्य प्रमाणाभ्युपगमकथा प्रचरति । 'रूपादिज्ञानसिद्धौ' इति श्लोकस्य व्याख्यावसरे सर्वार्थसिद्धौ च 'त्यज्यतां तर्हि वर्गद्वयमिति चार्वाकोत्थानम् ' इति वदत आचार्यस्य ; 'चार्वाकस्यातीन्द्रियाभावेन इन्द्रियाभावादिति भावः' इत्याशय उक्त आनन्ददायिन्याम् । इन्द्रियाभाववादश्च प्रमाणाभ्युपगमेन विरुध्यते । चार्वाकसमयविरुद्धश्च भवतीन्द्रियाभाववादः ; 'तत्समुदाय विषयेन्द्रियसंज्ञा' इति लोकायतसूत्रे इन्द्रियकण्ठोक्तेः ; तथापि शरीरावयवगोळकाद्यतिरिक्तमिन्द्रियं नाभ्युपैति चार्वाक इत्यतिरिक्तेन्द्रियाभावकथनोपपत्तिः । तत्सुमादाये इन्द्रियसंज्ञेति सूत्रस्वरसपर्यालोचनया दृश्यतत्समुदायातिरिक्तेन्द्रियाभावमभिप्रेत्य सर्वार्थसिद्धितव्याख्ययोः प्रवृत्त्युपपत्तिश्च सुलभा ॥