________________
xxi
चार्वाकीया वादाश्च यद्यपि विशकालततया तत्रतत्रोपलभ्यमाना:
न वादोपायाभ्युपगमः । पूर्व नैव स्वभावतः । खपुप्पादिपदशक्तिग्रवत् आकाशादिपदानां भ्रान्तिसिद्धे शक्ति
ग्रहः । एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । समुदयमात्रमिदं कलेबरम् । ऋणं कृत्वा धृतं पिब । गच्छतामिह मार्गेषु व्यर्थ पाथेयकल्पनम् । नास्ति राजातिरिक्त ईश्वरः । घटपटादिकं न नित्यं नापि तुच्छं किं तु सादि निर्हेतुकजन्म च । आकाशस्त्वावरणाभावः स च निस्स्वभावः तुच्छतयैवोपलम्भात् । तस्माद्दष्टपरित्यागाद्यददृष्टप्रवर्तनम् ।
तद्धि लोकस्य मूढत्वं चार्वाकाः प्रतिपेदिरे ॥ इत्यादिरूपाः न कथंचन परलोकिनमात्मानं सूचयन्ति ।।
छान्दोग्ये च आत्मजिज्ञासयोपगतयोरिन्द्रविरोचनयोः ‘सुवसनौ साध्वलङ्कतौ उदशरावेऽवेक्षेथां स आत्मेति' प्राथमिकोपदेशमात्रतृप्तस्य विरोचनस्य ‘आत्मानमेवेह महयन्नात्मानं परिचरन् उभौ लोकावामातमि चामुं च ' इत्यसुरान् प्रत्युपदेशवाक्ये अतिरिक्तात्मनिषेध एव निगम्यते ; यद्यपि च न्यायमञ्जर्याम्-सुशिक्षितास्तु चार्वाका आहुः--' यावच्छरीरमेकं प्रमातृतत्वं अनुसंधानादिसमर्थमस्तु न तु शरीरादूर्ध्व तत्--
यावज्जीवं सुखं जीवेत् नास्ति मृत्योरगोचरः । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ? ॥