SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ३८] चतुर्थोऽध्यायः । १६५ यथोचितं स्वजनलोकः । एष धर्मः सज्जनानां भगवानत्र ज्ञातं परिहरनकुशलानुबन्धिमातापित्रादिशोकमिति । तथा । गुरुनिवेदनम् ॥ ३५ ॥ इति ॥ तथा इति विध्यन्तरसमुच्चयार्थः। गुरुनिवेदनं । सर्वात्मना गुरोः प्रव्राजकस्थात्मसमर्पणं कार्यमिति ॥ इत्थं प्रव्राज्यगतं विधिमभिधाय प्रव्राजकगतमाह । ___अनुग्रहधियाभ्युपगमः ॥ ३६ ॥ इति ॥ गुरुणनुग्रहधिया सम्यक्त्वादिगुणारोपणबुड्याभ्यपगमः प्रव्राजनीयस्त्वम् एवंरूपः कार्यो न पुनः स्वपरिषत्पूर- 10 णादिबुद्धयेति ॥ तथा । निमित्तपरीक्षा ॥ ३७॥ इति ॥ निमित्तानां भाविकार्यसूचकानां शकुनादौनां परीक्षा निश्चयनं कार्य निमित्तशुद्धेः प्रधानविधित्वादिति ॥ 15 तथा । उचितकालापेक्षणम् ॥ ३८ ॥ इति ॥ उचितस्य प्रव्रज्यादानयोग्यस्य कालस्य विशिष्टतिथिनक्षत्रादियोगरूपस्य गणिविद्यानामप्रकीर्णकनिरूपितस्थापेक्षणमादरणमिति । यतस्तत्र पयते । 20
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy