________________
२९६
धर्मबिन्दुः सटौकः।
[सू० ३६
तिहिं उत्तराहिं तह रोहिणोहिं कुन्जा उसेहमिकलमणं। गणिवायए अणुमा महव्वयाणं च पाहरणा ॥ .१ ॥ तथा । चउद्दसिं पनरसिं वज्जेज्जा अट्टमिं च नवमिं च । छडिं च चउत्थिं बारसिं च दोपहं पि पकवाणं ॥ २ ॥
इत्यादि ॥
5
तथा ।
उपायतः कायपालनम् ॥ ३९ ॥ इति ॥ उपायत उपायेन निरवद्यानुष्ठानाभ्यासरूपेण 10 कायानां पृथिव्यादीनां पालनं रक्षणं प्रविब्रजिषुः प्राणी
कार्यत इति ॥
तथा ।
भावद्धिकरणम् ॥ ४० ॥
इति ॥ भावस्य प्रव्रज्याभिलाषलक्षणस्य वृद्धिरुत्कर्षः। तस्या15 स्तमौः प्रव्रज्याफलप्ररूपण दिलक्षणैर्वचनैः करणं संपादनं तस्य ।
तथा ।
अनन्तरानुष्ठानोपदेशः ॥ ४१ ॥ इति ॥ श्रमन्तरानुष्ठानस्य प्रव्रज्याग्रहणानन्तरमेव करणौयस्य गुर्वन्तेवासितातद्भक्रियहुमानादेरनन्तराध्याय एव वक्ष्यमाणस्योप20 देशस्तस्य कार्यः ॥