SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ४४] चतुर्थोऽध्यायः । तथा । . शक्तितस्त्यागतपसौ ॥ ४२ ॥ इति ॥ शक्रितः शक्किमपेक्ष्य त्यागं चार्थव्ययलक्षणं देवगुरुसञ्चपूजादौ विषये तपश्चानशनादि कारणीयः स इति ॥ तथा । क्षेचादिशुद्धौ वन्दनादिशुद्ध्या शौलारोपणम् ॥४३॥ इति ॥ क्षेत्रस्य भूमिभागलक्षणस्य श्रादिशब्दाद्दिशश्च शुद्धौ सत्यां वन्दनादिशड्या चैत्यवन्दनकायोत्सर्गकारणसाधुनेपथ्यसमर्पणादिसमाचारचारुतारूपया शौलस्य सामायिकपरिणामरूपस्य करेमि भन्ते सामायिकं इत्यादिदण्डकोच्चारण- 10 पूर्वकमारोपणं प्रव्रज्याई न्यसनं गुरुणा कार्यमिति। तत्र क्षेत्रशुद्धिरिचवनादिरूपा। यथोकम् । उच्छवणे सालिवणे पउमसरे कुसुमिए व वणसण्डे । गम्भौरसाणणाए पयाहिणजले जिणहरे वा ॥ १ ॥ तथा। पुब्वाभिमुहो उत्तरमुहो व दिज्जाऽहवा पडिच्छन्ना । आए जिणादो वा दिसाए जिणचेदयाई वा ॥ २ ॥ इति ॥ शौलमेव व्याचष्टे । असङ्गतया समशत्रुमित्रता शौलम् ॥ ४४ ॥ 20 इति ॥ असङ्गतया क्वचिदप्यर्थ प्रतिबन्धाभावेन समशत्रुमित्रता शत्रौ मिचे च समानमनस्कता शौलमुच्यत इति ॥ 15
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy