________________
धर्मबिन्दुः सटीकः ।
[सू० ४५
ननु स्वपरिणामसाध्यं शौलं तत्किमस्य क्षेत्रादिशयारोपणेनेत्याशंक्याह।
अतोऽनुष्ठानात्तद्भावसंभवः ॥ ४५ ॥ इति ॥ अतोऽस्मादनुष्ठानादुक्ररूपशीलारोपलक्षणात्तद्भवस्य 5 शौलपरिणामलक्षणस्य संभवः समुत्पादः प्रागसतोऽपि जायते
सतश्च स्थिरीकरणमिति ॥
तथा।
तपोयोगकारणं चेति ॥ ४६ ॥ इति ॥ स एवं विधिप्रवजितः सन् गुरुपरंपरयागतमा10 चाम्नादितपोयोगं कार्यत इति ॥
अथोपसंहारमाह । एवं यः शुद्धयोगेन परित्यज्य गृहाश्रमम् । संयमे रमते नित्यं स यतिः परिकीर्तितः ॥ ४७॥
इति ॥ एवमुक्कप्रकारेण यो भव्यविशेषः शुद्धयोगेन सम्यगा15 चारविशेषेण परित्यज्य हित्वा ग्रहाश्रमं ग्रहस्थावस्थां संयमे
हिंसादिविरमणरूपे रमत श्रासक्रिमान् भवति स एवंगुणो यतिएकनिरुक्तः परिकीर्तित इति ॥
अत्रैवाभ्यच्चयमाह । एतत्तु संभवत्यस्य सदुपायप्रत्तितः। 20 अनुपायात्त साध्यस्य सिद्धिं नेच्छन्ति पण्डिताः॥४८॥
१ B C omit from here down to अत्रैवाभ्यच्चयमाह at the end of the commentary to sutra 47.