________________
धर्मबिन्दुः सटीकः ।
[सू० २६
तथा।
विपर्ययलिङ्गसेवा ॥ २६ ॥ इति ॥ विपर्ययः प्रकृतिविपरीतभावः । स एव मरणसूचकत्वालिङ्ग तस्य सेवा निषेवणं कार्य येन स गुर्वादिजनः सन्निहितमृत्युरयं इत्यवबुध्य प्रव्रज्यामनुजानौत इति विपर्ययलिङ्गानि ॥ तेषु स्वयमेवाबुध्यमानेषु किं कृत्यमित्याह ।
दैवज्ञैस्तथा तथा निवेदनम् ॥ ३० ॥
इति ॥ दैवज्ञेनिमित्तशास्त्रपाठकैस्तथा तथा तेन तेन 10 निमित्तशास्त्रपाठादिरूपेणोपायेन निवेदनं गुर्वादिजनस्य ज्ञापन विपर्ययलिङ्गानामेव कार्यमिति ॥
नन्वेवं माया विनः प्रव्रज्याप्रतिपत्तावपि को गुण: स्थादित्याशंक्याह ।
न धर्म माया ॥ ३१ ॥ 16 इति ॥ न नैव धर्म साध्ये माया क्रियमाणा माया वञ्चना भवति परमार्थतोऽमायात्वात्तस्याः ॥ एतदपि कुत इत्याह ।
उभयहितमेतत् ॥ ३२॥ इति ॥ उभयस्य स्वस्य गुर्वादिजनस्य च हितं श्रेयोरूप20 मेतदेवं प्रव्रज्या विधौ मायाकरणम् । एतत्फलभूतायाः प्रव्रज्यायाः
खपरोपकारकत्वात् । पयते च ।
IIB