________________
धर्मबिन्दुः सटीकः ।
[सू० २५
त्रादिर्यस्य म तथा । धादिशब्दात्कण्ठतः सामायिकादिसूत्रप्रदानतथाविधानुष्ठानाभ्यासग्रहः। विधिः क्रमः प्रव्रज्याप्रदाने पूर्वसूत्रसूचित एषः । इदमुकं भवति । मद्धर्मकथाक्षिप्ततया प्रव्रज्याभिमुख्यमागतो भव्यजन्तः पृच्छनौयः । 5 यथा को वम त्वं किं निमित्तं वा प्रव्रजमि । ततो यद्यमौ कुलपुत्रकस्तगरानगरादिसुन्दरक्षेत्रोत्पन्नः सर्वाभोद्भवभवव्याधिक्षयनिमित्तमेव अहं भगवन् प्रबजितमुद्यतः इत्युत्तरं कुरुते तदासौ प्रश्नशुद्धः। ततोऽस्य दरनुचरा
प्रव्रन्या । कापुरुषाणाम् प्रारम्भनिवृत्तानां पुनरिह परभवे 10 च परमार कल्याणलाभः। तथा यथैव जिनानामाज्ञा
सम्यगाराधिता मोक्षफला तथैव विराधिता संमारफलदुःखदायिनौ तथा यथा कुष्ठादिव्याधिमान् क्रियां प्राप्तकालां प्रतिपद्यापथ्यमासेव्यमानोऽप्रवृत्तादधिक शौघ्रं च विनाश
माप्नोति। एवमेव भावक्रियां संयमरूपां कर्मव्याधिक्षयनिमित्तं 15 प्रपद्य पवादसंयमापथ्य सेवौ प्रधिकं कर्म समुपार्जयतीति ।
एवं तस्य माध्वाचार: कथनीय इति । एवं कथितेऽपि माध्वाचारे निपुणमसौ परीक्षणीयः । यतः
अमत्याः सत्यसंकाशाः सत्याश्चामत्यमनिभाः । दृश्यन्ते विविधा भावास्तस्माद्युक्त परीक्षणम् ॥ १ ॥
१ DP पूर्वसूचित। ३ B परम।
२ B omits भव । 8 B प्ररत्तादिकं ।