________________
२५)
चतुर्थोऽध्यायः ।
१५८
इत्थं दशपरतौर्थिकमतान्युपदर्य स्वमतमुपदर्शयन्नाह ।
भवन्ति त्वल्पा अप्यसाधारणगुणाः कल्याणोत्कर्षसाधकाः ॥ २४॥
इति ॥ भवन्ति न न भवन्ति । तुः पूर्वमतेभ्योऽस्य वैशिष्ट्यख्यापनार्थः । अल्या अपि परिमिता अपि किं । पुनरनल्या इत्यपिशब्दार्थः । गुणा पार्यदेशोत्पबतादयोऽसाधारणा: सामान्यमानवेष्वसं भवन्तः कल्याणोत्कर्षमाधकाः प्रवज्याद्युल्टष्ट कल्याणनिष्पादकाः असाधारणगुणानां नियमादितरगुणाकर्षणाबन्ध्यकारणत्वात्। इति युक्रमुक्रमादौ यदुत पादार्धगुणहीनो मध्यमावरौ योग्याविति । अत्र वायु- 10 वाल्मौकिव्यासनम्राडनारदवसुचौरकदम्बमतानां कस्यचित्केनापि संवादेऽप्यन्यतरेण निराक्रियमाणत्वादनादरणीयतैव । विश्वसुरगुरुमिद्धसेनमतेषु . च यद्यसाधारणगुणानादरणेन योग्यताङ्गीक्रियते तदा न सम्यक् तस्याः परिपूर्णकार्यामाधकत्वात् । अथान्यथा तदास्मन्मतानुवाद एव तैः शब्दान्तरेण 15 कृतः स्यात् न पुनः खमतस्थापनं किंचिदिति । इत्युको प्रव्राज्यप्रव्राजको ॥
अधुना प्रव्रज्यादानविधिमभिधित्मुराह । उपस्थितस्य प्रश्नाचारकथनपरोक्षादिविधिः॥२५॥
इति ॥ उपस्थितस्य स्वयं प्रव्रज्यां ग्रहोतं समीपमागतस्य 20 प्रश्नवाचारकथनं च परीक्षा च प्रश्नाचारकथनपरौचाः । ता