SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ २१] चतुर्थोऽध्यायः । १५७ सोऽप्येवमेव भवतीति वसुः ॥ १६ ॥ इति ॥ मोऽपि गुणोत्कर्षः किं पुनर्गुणमात्राद्गुणान्तरमिद्धिरित्यपिशब्दार्थः । एवमेव पूर्वगणानामुत्तरगुणारम्भकत्वेन भवति निष्पद्यते निर्बोजस्य कस्यचित्कार्यस्य कदाचिदण्यभावात् । इत्येतहसुः समयप्रसिद्धो राजविशेषो । निगदति । एष च मनाग व्यासमतानुसारौति ॥ अयुक्त कार्षापणधनस्य तदन्यविटपनेऽपि कोटिव्यवहारारोपणमिति क्षौरकदम्बकः ॥ २० ॥ इति ॥ अयुक्त मघटमानकम् कार्षापणाधनस्यातिजघन्यरूपकविशेषसर्वस्वस्य व्यवहारिणो लोकस्य तदन्यविटपने- 10 ऽपि तस्मात्कार्षापणादन्येषां कार्षापणादीनां विटपन उपाजने किं पुनस्तदन्याविटपन इत्यपिशब्दार्थः । कोटिव्यवहारारोपणं कोटिप्रमाणानां दौनारादीनां व्यवहारे पात्मन अारोपणमिति । यतोऽतिबद्धकालमाध्योऽयं यवहारः न च तावन्तं कालं व्यवहारिणां जीवितं संभाव्यते। एवं 15 च चौरकदम्बनारदयोर्न कश्चिन्मतभेदो यदि परं वचनकृत एवेति ॥ न दोषो योग्यतायामिति विश्वः ॥ २१ ॥ इति ॥ न नैव दोषोऽघटनालक्षणः कश्चिद्योग्यतायां
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy