SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ १५६ धर्मविन्दुः सटीकः। [सू० १६ कुत इत्याह । संभवादेव श्रेयवसिद्धेः ॥ १६ ॥ इति ॥ संभवादेव योग्यत्वादेव' न पुनर्गुणमात्रादेव केवलात्मभवविकलात् । श्रेयस्वमिद्धेः सर्वप्रयोजनानां श्रेयो5 भावनिष्पत्तेः । इदमुकं भवति । गुणमात्रे सत्यपि यावदद्यापि प्रव्राज्यादि वो विवक्षितं कार्य प्रति योग्यता न लभते न तावत्तत्तेनारब्धमपि सिध्यति अनधिकारित्वात्तस्य अनधिकारिणश्च सर्वत्र कार्य प्रतिषिद्धत्वात् । अतो योग्यतेव सर्वकार्याणां श्रेयोभावसंपादिकेति । 10 यत्किंचिदेतदिति नारदः ॥ १७॥ इति ॥ यत्किंचिन्न किंचिदित्यर्थः । एतत्सम्राडकम् इति नारदो वति ॥ कुत इत्याह । गुणमाचागुणान्तरभावेऽप्युत्कर्षायोगात् ॥ १८ ॥ 15 इति ॥ गुणमात्राद्योग्यतामात्ररूपात् गुणान्तरस्य तथाविधस्य भावेऽप्युत्कर्षायोगादुल्लष्टानां गुणानामसंभवात् । अन्यथा योग्यतामाचम्य प्रायेण सर्वप्राणिनां संभवादत्कृष्टगुणप्रसङ्गन न कश्चित्मामान्यगुणः स्यात् । अतो विशिष्टैव योग्यता गुणोत्कर्षमाधिकेति मिद्धमिति ॥ १ C adds न पुनर्गुणत्वादेव । २ B D विवक्षितकार्य ।
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy