________________
१५]
चतुर्थोऽध्यायः ।
विरोधः स्यात् । दृश्यते च दरिद्रस्यापि कस्यचिदकस्मादेव राज्यादिविभूतिलाभ इति ॥
अकारणमेतदिति व्यासः ॥ १३ ॥ इति ॥ अकारणमप्रयोजकं निष्फलमित्यर्थः । एतद्वाल्लौकिनिरूपितं वाक्यम् । इत्येतते व्यामः कृष्णद्वैपायनः ॥ 5
कुत इत्याह ।
गुणमाषासिौ गुणान्तरभावनियमाभावात् ॥ १४ ॥
इति ॥ गुणमात्रस्य स्वाभाविकस्य तुच्छस्थापि गुणस्य प्रथममसिद्धौ सत्यां गुणान्तरस्यान्यस्य गुणविशेषस्य भाव 10 उत्पादो गुणान्तरभावः तम्य नियमादवश्यतयाभावादमत्त्वात् । स्वानुरूपकारणपूर्वको हि कार्यव्यवहारः । यतः पद्यते ।
नाकारणं भवेत्कार्य नान्यकारणकारणम् ।
अन्यथा न व्यवस्था स्यात्कार्यकारणयोः क्वचित् ॥ १॥ नान्यकारणकारणम् इति न नैवान्यस्यात्मव्यतिरिकस्य कारणा- 15 मन्यकारणम् अन्यकारणं कारणं यस्य तत्तथा । पटादेः कारणं सूत्रपिण्डादि घटादेः कारणं न भवतीति भावः ॥
नैतदेवमिति सम्राट् ॥ १५ ॥ इति ॥ नैतदेवमिति प्राम्वत् । सम्राट राजर्षिविशेषः प्राह ॥
20