SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ १५४ धर्मबिन्दुः सटीकः। [सू० १० कुत इत्याह। समग्रगुणसाध्यस्य तदर्धभावेऽपि तत्सियसंभवात् ॥१०॥ इति ॥ समयगुणमाध्यस्य कारणरूपममस्तगुणनिष्याद्यस्य 5 कार्यस्य तदर्धभावेऽपि तेषां गुणानामर्धभाव उपलक्षणवात्पादहीनभावे च तत्सियसंभवात् तस्मागणार्धात्पादोनगुणभावाद्दा या सिद्धिः निष्पत्तिः तस्याः असंभवादघट्टनात् अन्यथा कार्यकारणव्यवस्थोपरमः प्रसज्यत इति ॥ नैतदेवमिति वाल्मीकिः ॥११॥ 10 इति ॥ न नैवैतद्वायनमित्येतत्याह वाल्मौकिर्वल्मौकोद्भव कृषिविशेषः । कुत इत्याह । निगुणस्य कचित्तगुणभावोपपत्तेः ॥ १२ ॥ इति ॥ निर्गुणस्य मतो जीवस्य कथंचित्केनापि प्रकारेण 15 खगतयोग्यताविशेषलक्षणेन प्रथमं तगणभावोपपत्तेस्तेषां समग्राणां प्रवान्यगुणानां प्रव्राजकगणानां वा भावोपपत्तेघटनासंभवात् । तथाहि यथा निर्गुणोऽपि सन् जन्तुविशिष्ट कार्य हेतून प्रथमं गुणान् लभते तथा यदि तद्गुणाभावेऽपि कथंचिदिशिष्टमेव कार्य लस्यते तदा को नाम १ B C omit.
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy