________________
१५४
धर्मबिन्दुः सटीकः।
[सू० १०
कुत इत्याह।
समग्रगुणसाध्यस्य तदर्धभावेऽपि तत्सियसंभवात् ॥१०॥
इति ॥ समयगुणमाध्यस्य कारणरूपममस्तगुणनिष्याद्यस्य 5 कार्यस्य तदर्धभावेऽपि तेषां गुणानामर्धभाव उपलक्षणवात्पादहीनभावे च तत्सियसंभवात् तस्मागणार्धात्पादोनगुणभावाद्दा या सिद्धिः निष्पत्तिः तस्याः असंभवादघट्टनात् अन्यथा कार्यकारणव्यवस्थोपरमः प्रसज्यत इति ॥
नैतदेवमिति वाल्मीकिः ॥११॥ 10 इति ॥ न नैवैतद्वायनमित्येतत्याह वाल्मौकिर्वल्मौकोद्भव
कृषिविशेषः ।
कुत इत्याह । निगुणस्य कचित्तगुणभावोपपत्तेः ॥ १२ ॥
इति ॥ निर्गुणस्य मतो जीवस्य कथंचित्केनापि प्रकारेण 15 खगतयोग्यताविशेषलक्षणेन प्रथमं तगणभावोपपत्तेस्तेषां
समग्राणां प्रवान्यगुणानां प्रव्राजकगणानां वा भावोपपत्तेघटनासंभवात् । तथाहि यथा निर्गुणोऽपि सन् जन्तुविशिष्ट कार्य हेतून प्रथमं गुणान् लभते तथा यदि तद्गुणाभावेऽपि कथंचिदिशिष्टमेव कार्य लस्यते तदा को नाम
१ B C omit.