SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः। खगुर्वनुज्ञातगुरुपदः स्वगुरुणा स्वगच्छनायकनानुज्ञातगुरुपदः समारोपिताचार्यपदवौकः। चकारी विशेषणममुच्चये। इतिशब्दो गुरुगुणेयत्तासूचकः। पत्र षोडश प्रश्नध्याईगुणाः पञ्चदश पुनर्गुरुगुणा निरूपिता इति । उत्सर्गपचवायम् ॥ अथात्रैवापवादमाह। पादार्धगुण होनौ मध्यमावरौ ॥८॥ इति ॥ पादेन चतुर्थभागेनार्धन च प्रतीतरूपेण प्रस्तुतगुणानां होनौ न्यनौ प्रवाव्यप्रव्राजको मध्यमावरौ मध्यमजघन्यौ क्रमेण योग्यौ स्यातामिति ॥ 10 अथैतस्मिन्नेवार्थ परतौर्थिकमतानि दश स्वमतं चोपदर्शयितुमिच्छ: “नियम एवायमिति वायुः” इत्यादिकं "भवन्ति वल्पा अप्यमाधारणगणा: कल्याणोत्कर्षमाधकाः" इत्येतत्पर्यन्तं सूत्रकदम्बकमाह । नियम एवायमिति वायुः ॥६॥ इति । नियम एवावश्यंभाव एवायं यदुत परिपूर्णगुणो योग्यो नापरः पादप्रमाणादिहीनगुण: स्थादित्येवं वायुर्वायुनामा प्रवादिविशेषः। प्राह इति सर्वत्र क्रिया गम्यते ॥ 15 १ B C D P omit तु। २ B C D omit असाधारणं ।
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy