________________
चतुर्थोऽध्यायः।
खगुर्वनुज्ञातगुरुपदः स्वगुरुणा स्वगच्छनायकनानुज्ञातगुरुपदः समारोपिताचार्यपदवौकः। चकारी विशेषणममुच्चये। इतिशब्दो गुरुगुणेयत्तासूचकः। पत्र षोडश प्रश्नध्याईगुणाः पञ्चदश पुनर्गुरुगुणा निरूपिता इति । उत्सर्गपचवायम् ॥ अथात्रैवापवादमाह।
पादार्धगुण होनौ मध्यमावरौ ॥८॥ इति ॥ पादेन चतुर्थभागेनार्धन च प्रतीतरूपेण प्रस्तुतगुणानां होनौ न्यनौ प्रवाव्यप्रव्राजको मध्यमावरौ मध्यमजघन्यौ क्रमेण योग्यौ स्यातामिति ॥
10 अथैतस्मिन्नेवार्थ परतौर्थिकमतानि दश स्वमतं चोपदर्शयितुमिच्छ: “नियम एवायमिति वायुः” इत्यादिकं "भवन्ति वल्पा अप्यमाधारणगणा: कल्याणोत्कर्षमाधकाः" इत्येतत्पर्यन्तं सूत्रकदम्बकमाह ।
नियम एवायमिति वायुः ॥६॥ इति । नियम एवावश्यंभाव एवायं यदुत परिपूर्णगुणो योग्यो नापरः पादप्रमाणादिहीनगुण: स्थादित्येवं वायुर्वायुनामा प्रवादिविशेषः। प्राह इति सर्वत्र क्रिया गम्यते ॥
15
१ B C D P omit तु।
२ B C D omit असाधारणं ।