SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ १५२ धर्मबिन्दुः सटीकः । [सू० ७ 5 क्रियादिगुणभाजो गुरोरासेवनेनाधिगतपारगतगदितागमरहस्यः । यतः पद्यते । तित्थे सुत्तत्थाणं गहणं विहिणा उ तत्य तित्यमिदम् । उभयन चेव गुरू विही उ विणयादो चित्तो ॥ १ ॥ उभयनवि य किरियापरो दढं पवयणाणुरागी य । मसमयपरूवगो परिणामो य पन्नो य अञ्चत्थं ति ॥ २ ॥ तत एव विमलतरबोधात्तत्त्ववेदी' तत एव सम्यगधौतागमत्वादेव हेतोर्यो विमलतरो बोधः शेषान् सम्यगधौता गमानपेक्ष्य स्फुटतरः प्रज्ञोन्मौलः तस्मात्मकाशात्तत्त्ववेदी 10 जौवादिवस्तुविज्ञाता। उपशान्तः मनोवाकायविकारविकल: प्रवचनवत्मनः यथानुरूपं साधुसाध्वीश्रावकश्राविकारूपचतुर्वर्णश्रमणमाहवात्सल्यविधायौ मत्त्वहितरतः तत्तच्चित्रोपायोपादानेन मामान्येन सर्वसत्त्वप्रियकरणपरायणः । श्रादेयः परेषां याह्यवचनचेष्टः अनुवर्तकः चित्रस्वभावानां प्राणिनां 15 गुणान्तराधानधियानुवृत्तिमौलः गम्भीरः रोषतोषाद्यवस्थाया मप्यलब्धमध्यः अविषादौ न परोषहाद्यभिभूतः कायसंरक्षणदौ न दैन्यमुपयाति । उपशमलब्ध्यादिसंपन्नः उपशमलन्धिः परमुपशमयितुं मामर्थ्यलक्षणा । श्रादिशब्दादुप करणलब्धिः स्थिरहस्तलधिश्च ग्टह्यते । ततस्ताभिः संपन्नः 20 समन्धितः । प्रवचनार्थवका यथावस्थितागमार्थप्रज्ञापकः १ B C omit the entire pratika.
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy