________________
चतुर्थोऽध्यायः।
१४६
हेतं च सुबकपि सर्वपापस्थानविषयतया भूयिष्ठमपि करोति इति गम्यते । स्तोकं तावदनुष्ठानं संपनमेवेत्यपिशब्दार्थः। प्रथमभिप्राय: । स्तोकादप्यनुष्ठानादत्यन्तविशुद्धात्मकाशात्कालेन प्रत्याख्यानस्वरूपादिज्ञातभूयिष्ठमपि प्रत्याख्यानं संपद्यत इति ॥
इति विशेषतो गृहस्थधर्म उक्तः। सांप्रतं यतिधर्मावसर इति यतिमनुवर्णयिष्यामः ॥४॥
इति ॥ प्रतीतार्थमेव । यत्यनुवर्णनमेवाह ।
अोऽहंसमोपे विधिप्रबजितो यतिः ॥५॥ इति । अहः प्रव्रज्या वक्ष्यमाणा एव । अहस्य 10 प्रव्रज्यादानयोग्यस्य वक्ष्यमाणगुणस्यैव गुरोः समीपे पार्श्व विधिना वक्ष्यमाणेनैव प्रबजितो रहौतदौक्षो यतिर्मुनिरित्युच्यत इति ॥
यथोद्देशं निर्देश इति न्यायाप्रव्रज्या ईमेवाभिधित्मराह ।
अथ प्रव्रज्याईः। आर्यदेशोत्यत्रो विशिष्टजाति- 15 कुलान्वितः क्षीणप्रायकर्ममलः। सत एव विमलबुद्धिः । दुर्लभं मानुष्यं जन्ममरणनिमित्तं संपदश्चपला विषया दुःखहेतवः संयोगे वियोगः प्रति
१Comits.
२ B C omit सकाशात् ।