________________
१४०
धर्मबिन्दुः सटौकः ।
[सू० ३
हेत्वङ्गीकरणरूपेण प्रवृत्तेश्चेष्टनात्। चकारी हेत्यन्तरममुच्चये। इयमपि कुत इत्याह । सम्यक् चारिचरागतः निर्व्याज चारित्राभिलाषात् । इदमुकं भवति। मदाजाराधनायोगाद्यका भावशुद्धिर्या पर सम्यक्चारित्ररागत उपाय5 संप्रवृत्तिरणुप्रतादिपालनरूपा ताभ्यामुभान्यामपि हेतुभ्यां चारित्रमोहनौयेन मुच्यते न पुनरन्यथेति ।
पाह। इदमपि कथं सिद्धम् । यत्थं चारित्रमोहनौयेन मुच्यते ततः परिपूर्णप्रत्याख्यानभाग्भवतीत्याशंक्याह ।
विशुद्धं सदनुष्ठानं स्तोकमप्यतां मतम् । 10 तत्त्वेन तेन च प्रत्याख्यानं ज्ञात्वा सुबवपि॥३॥
इति ॥ विरुद्धं निरतिकारम् अत एव मत्सुन्दरम् अनुष्ठानं स्थलप्राणातिपातविरमणादि। स्तोकमप्यन्यतमैकभङ्गकप्रतिपत्त्याल्पम् । बहु तावन्मतमेवेत्यपिशब्दार्थः ।
अर्हतां पारगतानां मतमभौष्टम् । कथमित्याह । तत्त्वेन 15 तात्त्विकखरूपतया । न पुनरतिचारकानुष्यदूषितं बहप्यनुष्ठान
सुन्दरं मतम् । तेन च तेन पुनर्विशद्धेनानुष्ठानेन करणभूतेम म्तोकेनापि कालेन प्रत्याख्यानमाश्रवद्वार निरोधलक्षणं ज्ञात्वा गुरुमूले श्रुतधर्मतया सम्यगवबुध्य प्रत्याख्यानस्य फलं
१ B C omit.
२ B C .त्रानुरागतः। ३ B C omit उभाभ्याम् ।