SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ १४६ धर्मबिन्दुः सटौकः। [सू ६६] नामाराधनायोग्यो जात एवेत्यपिशब्दार्थः । जायते भवति । यस्मात्कारणात् आराधनायोग्यः परिपालनोचितः अविकलाल्पगुणराधनाबलप्रलौनबहुगुणस्लाभबाधककर्मकलकत्वेन नहुणलाभमामीभावात् तस्मात्कारणत् श्रादौ प्रथमत 5 एवायमनन्तरप्रोको ग्रहस्थधर्मो मतः सुधियां संमत इति । पुरुषविशेषापेक्षोऽयं न्यायः अन्यथा तथाविधाध्यवसायसामर्थ्यादत एवाबलोभूतचारित्रमोहाना स्थलभद्रादीनामेतकममन्तरेणापि परिशुद्धसर्वविरतिलाभस्य शास्त्रेषु श्रूयमाणत्वात् ॥ इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुवृत्तौ विशेषतो ग्रहस्थधर्मविधिस्तृतीयोऽध्यायः समाप्तः ॥ ३ ॥
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy