________________
टतीयोऽध्यायः।
१४५
इति ॥ विशेषतः सामान्यग्टहस्थधर्मवैलक्षण्येन ग्रहस्थस्य ग्टहमेधिनो धर्म उको निरूपितो जिनोत्तभैरहनिः । एवमुकनौत्या। सद्भावनासारः परमपुरुषार्थानुकूलभावनाप्रधानो भावश्रावकधर्म इत्यर्थः । कीदृशोऽसावित्याह । परम् प्रबन्ध्यमिह भवान्तरे वा । चारित्रकारणं सर्वविरतिहेतुः ॥ ननु कथं परं चारित्रकारणमसावित्याशंक्याह । पदंपदेन मेधावी यथारोहति पर्वतम् । सम्यक् तथैव नियमाचौरश्चारिचपर्वतम् ॥ २८॥
इति ॥ इह पदं पदिकोच्यते । ततः पदेन पदेन यदारोहणं तनिपातनात् पदंपदेन इत्युच्यते। ततः पदंपदेन 10 मेधावी बुद्धिमान् । यथा इति दृष्टान्तार्थः । श्रारोहत्याक्रामति पर्वतमुन्नयन्तादिकं मम्यक् इस्तपादादिशरीरावयवभङ्गाभावेन । तथैव तेनैव प्रकारेण नियमादवण्यतया धौरो निःकलङ्कानुपालितश्रमणोपासकसमाचारश्चरित्रपर्वतं मर्वविरतिमहाशैलमिति ॥
नन्वेतदपि कथमित्यमित्याह । स्तोकान्गुणान्समाराध्य बहूनामपि जायते। यस्मादाराधनायोग्यस्तस्मादादावयं मतः॥६॥
इति ॥ स्तोकांस्तुच्छान् गुणान् श्रमणोपासकावस्थोचितान् समाराध्य पालयित्वा बहना सश्रमणोचितगणानाम् । स्तोका- 20
16
10