________________
१४४
धर्मबिन्दुः सटीकः।
[सू० ६५
जैन मुनिव्रतमशेषभवात्तकर्मसंतानतानवकर स्वयमभ्युपेतः । कुयों तदुत्तरतरं च तपः कदाई
भोगेषु निःस्पृहतया परिमु कमङ्गः ॥ १ ॥ इति । 5 यथा ।
यथोचितं गुणद्धिः ॥ ५ ॥ इति ॥ यथोचितं यो यदा वर्धयितमुचितस्तस्य सम्यग्दर्शनादेर्गुणस्य दर्शनपतिमावतप्रतिमाभ्यासद्वारेण वृद्धिः
पुष्टौकरणं कार्या। 10 तथा ।
सत्त्वादिषु मैयादियोग इति ॥२६॥ इति ॥ सत्त्वेषु मामान्यत: सर्वजन्तुष्वादिशब्दाहुःखितसुखदोषदूषितेषु मैयादौनामाशयविशेषाणां योगो व्यापारः कार्यः ॥ भैयादिलक्षणं चेदम् । 16 परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा ।
परसुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा ॥ इतिः परिसमाप्तौ ॥ ____ संप्रत्युपसंहरबाह।
विशेषतो गृहस्थस्य धर्म उक्तो जिनोत्तमैः । 20 एवं सद्भावनासारः परं चारिचकारणम् ॥१७॥
१ B omits from परं down to तद्भावनासारः in the Commentary.