SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ १४४ धर्मबिन्दुः सटीकः। [सू० ६५ जैन मुनिव्रतमशेषभवात्तकर्मसंतानतानवकर स्वयमभ्युपेतः । कुयों तदुत्तरतरं च तपः कदाई भोगेषु निःस्पृहतया परिमु कमङ्गः ॥ १ ॥ इति । 5 यथा । यथोचितं गुणद्धिः ॥ ५ ॥ इति ॥ यथोचितं यो यदा वर्धयितमुचितस्तस्य सम्यग्दर्शनादेर्गुणस्य दर्शनपतिमावतप्रतिमाभ्यासद्वारेण वृद्धिः पुष्टौकरणं कार्या। 10 तथा । सत्त्वादिषु मैयादियोग इति ॥२६॥ इति ॥ सत्त्वेषु मामान्यत: सर्वजन्तुष्वादिशब्दाहुःखितसुखदोषदूषितेषु मैयादौनामाशयविशेषाणां योगो व्यापारः कार्यः ॥ भैयादिलक्षणं चेदम् । 16 परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा ॥ इतिः परिसमाप्तौ ॥ ____ संप्रत्युपसंहरबाह। विशेषतो गृहस्थस्य धर्म उक्तो जिनोत्तमैः । 20 एवं सद्भावनासारः परं चारिचकारणम् ॥१७॥ १ B omits from परं down to तद्भावनासारः in the Commentary.
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy