________________
६४]
टतीयोऽध्यायः।
१४३
एतास्तावदसंशयं कुशदलप्रान्तोदबिन्दूपमा लक्ष्म्यो बन्धसमागमोऽपि न चिरस्थायौ खलपौतिवत् । यच्चान्यत्किल किंचिदस्ति निखिलं तच्छारदाम्भोधरछायावच्चलतां बिभर्ति यदतः खसी हितं चिन्यताम् ॥
२॥ इति । 5
तथा ।
अपवर्गालोचनम् ॥ ६॥
10
इति ॥ अपवर्गस्य मुक्करालोचनं सर्वगुणमयत्वेनोपादेयतया परिभावनम् । यथा ।
प्राप्ताः श्रियः मकलकामदघास्ततः किं दत्तं पदं शिरमि विद्विषतां ततः किम् । संपूरिता: प्रणयिनो विभवैस्ततः किं कल्यं भृतं तनुभृतां तनुभिस्ततः किम् ॥ १ ॥ तस्मादनन्तमजरं परमं प्रकाश
15 तच्चित्त चिन्तय किमेभिरसदिकल्पः । यस्यानुषङ्गिा इमे भुवनाधिपत्य
योगादयः कृपणजन्तुमता भवन्ति ॥९॥ तथा ।
श्रामण्यानुरागः ॥१४॥ इति ॥ श्रामण्ये शुद्धमाधुभाव अनुरागो विधेयः । यथा।
15