________________
१४२
धर्मबिन्दुः सटौकः।
[सू०६१
5
10
नित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते ।
यस्य तन्मषितं दोषैस्तस्य शिष्टा विपत्तयः ॥ १ ॥ इति । तथा ।
भवस्थितिप्रेक्षणम् ॥ २१॥ इति ॥ भवस्थितेः संसाररूपस्य प्रेक्षणमवलोकनम् । यथा ।
यौवनं नगनदास्पदोपमं शारदाम्बुद विलासि जीवितम् । स्वप्नलब्धधनविभ्रमं धनं स्थावरं किमपि नास्ति तत्त्वतः ॥ १ ॥ विग्रहा गदभुजङ्गमालयाः संगमा विगमदोषदूषिताः। संपदोऽपि विपदा कटाक्षिता
नास्ति किंचिदनुपद्रवं स्फुटम् ॥ २ ॥ इत्यादौति । तदनु ।
वना ॥१२॥ इति ॥ तस्या भवस्थितेनैर्गुण्यभावना निःमारत्वचिन्तनम् । यथा । दूतः क्रोधो ग्रधः प्रकटयति पदं निजमितः श्टगाली तृष्णेयं वित्तवदना धावति पुरः । दूतः क्रूरः कामो विचरति पिशाचश्चिरमहो सभामं मंसारः क दूह पतितः स्थास्यति सुखम् ॥१॥
15
20