SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ १४२ धर्मबिन्दुः सटौकः। [सू०६१ 5 10 नित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते । यस्य तन्मषितं दोषैस्तस्य शिष्टा विपत्तयः ॥ १ ॥ इति । तथा । भवस्थितिप्रेक्षणम् ॥ २१॥ इति ॥ भवस्थितेः संसाररूपस्य प्रेक्षणमवलोकनम् । यथा । यौवनं नगनदास्पदोपमं शारदाम्बुद विलासि जीवितम् । स्वप्नलब्धधनविभ्रमं धनं स्थावरं किमपि नास्ति तत्त्वतः ॥ १ ॥ विग्रहा गदभुजङ्गमालयाः संगमा विगमदोषदूषिताः। संपदोऽपि विपदा कटाक्षिता नास्ति किंचिदनुपद्रवं स्फुटम् ॥ २ ॥ इत्यादौति । तदनु । वना ॥१२॥ इति ॥ तस्या भवस्थितेनैर्गुण्यभावना निःमारत्वचिन्तनम् । यथा । दूतः क्रोधो ग्रधः प्रकटयति पदं निजमितः श्टगाली तृष्णेयं वित्तवदना धावति पुरः । दूतः क्रूरः कामो विचरति पिशाचश्चिरमहो सभामं मंसारः क दूह पतितः स्थास्यति सुखम् ॥१॥ 15 20
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy