________________
६.]
टतीयोऽध्यायः।
तथा ।
साधुविश्रामणक्रिया ॥ ८७॥ इति ॥ माधनां निर्वाणराधनयोगमाधनप्रवृत्तानां पुरुपाणां स्वाध्यायध्यानाद्यनुष्ठाननिष्ठोपहितश्रमाणं तथाविधविश्रामकमाध्वभावे विश्रामणक्रिया विश्राम्यतां विश्राम लभ- 5 मानानां करणं विश्रामण मा चामौ क्रिया चेति समामः ॥ तथा ।
योगाभ्यासः॥८८॥ इति ॥ योगस्य सालम्बननिरालम्बनभेद भिन्नस्थाम्यासः पुनः पुनरनुशीलनम् । उनं च ।
मालम्बनो निरालम्बनश्च योगः परो द्विधा ज्ञेयः ।
जिनरूपध्यानं खल्वाधस्तत्तत्त्वगस्त्वपरः ॥ १ ॥ तत्तत्त्वगः इति निवृत्तजिनस्वरूपप्रतिबद्ध इति । तथा ।
नमस्कारादिचिन्तनम् ॥८६॥ 15 इति ॥ नमस्कारस्यादिशब्दात्तदन्यस्वाध्यायस्य च चिन्तनं भावनम् ॥
10
तथा ।
प्रशस्तभावक्रिया ॥१॥ इति ॥ तथा तथा क्रोधादिदोषविपाकपलोचनेन 20 प्रशस्तस्य प्रशंसनीयस्य भावस्थान्तःकरणस्वरूपस्य क्रिया करणम्। अन्यथा महादोषभावात् । यदुच्यते ।