________________
धर्मबिन्दुः सटीकः।
[सू० ८६ .
तथा ।
शिष्टचरितश्रवणम् ॥८६॥ इति ॥ शिष्टचरितानां “शिष्टचरितप्रशंसा" इति प्रथमाध्यायसूत्रोकलक्षणानां श्रवणं निरन्तरमाकर्णनम् । तच्छ्रवणे हि 5 तहताभिलाषभावान कदाचिलब्धगुणहानिः संपद्यत इति ॥ तथा ।
सान्थ्यविधिपालना ॥८४॥ इति ॥ मान्ध्यस्य सन्ध्याकालभवस्य विधेरनुष्ठानविशेषस्य दिनाष्टमभागभोजनाभ्यवहारसंकोचादिलक्षणस्य पालनानुसेवन10 मिति ॥
एमामेव विशेषत आह ।
यथोचितं तत्प्रतिपत्तिः ॥८५॥
इति ॥ यथासामर्थ्य तत्प्रतिपत्तिः मान्ध्यविधिप्रतिपत्तिरिति ॥ 15 कीदृशोत्याह ।
पूजापुरःसरं चैत्यादिवन्दनम् ॥८६॥ इति ॥ तत्कालोचितपूजापूर्वकं चैत्यवन्दनं ग्रहचैत्यचैत्यभवनयोः । श्रादिशब्दाद्यतिवन्दनं मातापिलवन्दनं च ॥
१ B एवमेव ।