SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दुः सटीकः। [सू० ८६ . तथा । शिष्टचरितश्रवणम् ॥८६॥ इति ॥ शिष्टचरितानां “शिष्टचरितप्रशंसा" इति प्रथमाध्यायसूत्रोकलक्षणानां श्रवणं निरन्तरमाकर्णनम् । तच्छ्रवणे हि 5 तहताभिलाषभावान कदाचिलब्धगुणहानिः संपद्यत इति ॥ तथा । सान्थ्यविधिपालना ॥८४॥ इति ॥ मान्ध्यस्य सन्ध्याकालभवस्य विधेरनुष्ठानविशेषस्य दिनाष्टमभागभोजनाभ्यवहारसंकोचादिलक्षणस्य पालनानुसेवन10 मिति ॥ एमामेव विशेषत आह । यथोचितं तत्प्रतिपत्तिः ॥८५॥ इति ॥ यथासामर्थ्य तत्प्रतिपत्तिः मान्ध्यविधिप्रतिपत्तिरिति ॥ 15 कीदृशोत्याह । पूजापुरःसरं चैत्यादिवन्दनम् ॥८६॥ इति ॥ तत्कालोचितपूजापूर्वकं चैत्यवन्दनं ग्रहचैत्यचैत्यभवनयोः । श्रादिशब्दाद्यतिवन्दनं मातापिलवन्दनं च ॥ १ B एवमेव ।
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy