________________
७५]
टतीयोऽध्यायः ।
तथा।
दुःखितेधनुकम्पा यथाशक्ति द्रव्यतो भावतश्च ॥ ७४॥
इति ॥ दुःखितेषु भवान्तरोपात्तपापपाकोपहितातितीव्रक्लेशावेशेषु देहिष्वनुकम्पा कृपा कार्या। यथाशक्रि खमामर्थ्या- 5 नुरूपम् । द्रव्यतस्तथाविधग्रामादेः सकाशात् । भावतो भौषणभवभ्रमणवैराग्यसंपादनादिरूपात् । च समुच्चये। दुःखितानुकम्पा हि तदपकारत्वेन धर्मैकहेतः। यथोकम् ।
अन्योपकारकरणं धर्माय महीयसे च भवतीति । अधिगतपरमार्थानामविवादो वादिनामत्र ॥ १ इति। 10
तथा।
लोकापवादभौरुता ॥ ७५ ॥ इति ॥ लोकापवादात्मर्वजनापरागतक्षणागौरतात्यन्तभौतभावः । किमुक्त भवति । निपुणामत्या विचिन्य तथा तथोचितवृत्तिप्रधानतया सततमेव प्रवर्तितव्यं यथा यथा सकल- 15 ममौहितमिद्धिविधायिजनप्रियत्वमुज्जम्भते न पुनः कथंचिदपि जनापवादः तस्य मरणानिर्विशिष्यमाणत्वात्। तथा चावाचि । वचनीयमेव मरणं भवति कुलीनस्य लोकमध्येऽस्मिन् । मरणं तु कालपरिणतिरियं च जगतोऽपि मामान्या ॥१॥ 20
इति ।