________________
१३६
धर्मबिन्दुः सटौकः।
[सू० ७१.
तथा । विभवोचितं विधिना क्षेचदानम् ॥ ७१ ॥
इति ॥ विभवोचितं स्खविभवानुमारेण विधिनानन्तरमेव निर्देक्ष्यमाणेन क्षेचेभ्यो निर्देष्यमाणेभ्य एव दानमनपानौषध5 वस्त्रपाबाधुचितवस्तुवितरणम् ॥
विधि क्षेत्रं च स्वयमेव निर्दिशन्नाह ।
सत्कारादिर्विधिनिःसङ्गता च ॥ ७२ ॥
इति ॥ सत्करणं सत्कारोऽभ्युत्थानासनप्रदानवन्दनरूपो विनयः, म आदिर्यस्य देशकालाराधनविशुद्धश्रद्धाविष्करण10 दानक्रमानुक्रमादेः कुशलानुष्ठानविशेषस्य म तथा। किमित्याह । विधिर्वर्तते। निःमङ्गता ऐहिकपारलौकिकफलाभिलापविकलतया सकललेगलेशाकलङ्कितमुक्तिमात्राभिसंधिता। चकारः समुच्चये ॥
वीतरागधर्मसाधवः क्षेचम् ॥ ७३ ॥ 15 इति॥ वीतरागस्य जिनस्य धर्म उक्रनिरुतस्तत्प्रधानाः
माधवो वीतरागधर्ममाधवः । क्षेत्रं दाना पात्रमिति । तस्य च विशेषशक्षणमिदम् ।
शान्तो दान्तो मुको जितेन्द्रियः सत्यवागभयदाता । प्रोक्रस्त्रिदण्डविरतो विधिग्रहीता भवति पाचम् ॥ १ ॥