SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ टतीयोऽध्यायः। १३५ अत्यष्णात्मतादनादच्छिद्रामितवासमः । अपरप्रेव्यभावाच्च शेषमिच्छन्पतत्यधः ॥ १ ॥ इति । तथा। संतोषामृतवतानां यत्सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ २ ॥ इति। B तथा। धर्मे धनबुद्धिः ॥ ६ ॥ इति ॥ धर्म श्रुतचारित्रात्मके मकलाभिलषिताविकालसिद्धिमूले धनबुद्धिर्मतिमतां धर्म एव धनमिति परिणामरूपा निरन्तरं निवेशनौयेति ॥ 10 तथा । शासनोन्नतिकरणम् ॥ ७ ॥ इति ॥ शासनस्य निखिलहेयोपादेयभावाविर्भावनभास्करकल्पस्य जिननिरूपितवचनरूपस्य उन्नतिरुच्चैर्भावः तस्याः करणं सम्यग् न्यायव्यवहरणयथोचितजनविनयकरणदीना- 15 नाथाभ्युद्धरणसुविहितयतिपुरस्करणपरिशद्धशीलपालनजिनभवनविधापनयाचास्नानादिनानाविधोत्सवसंपादनादिभिरूपायैः। तस्थातिमहागुणत्वादिति । पद्यते च । कर्तव्या चोन्नतिः सत्यां शक्काविह नियोगतः । अवन्ध्यं कारणं ह्येषा तीर्थक्वन्नामकर्मणः ॥ १ ॥ इति। 20
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy