________________
१३४
धर्मबिन्दुः सटौकः ।
[सू० ६५
तथा।
कृताकृतप्रत्युपेशा ॥६५॥ इति ॥ कृतानामकतानां च चैत्यकार्याणां ग्लानादिकार्याणां च प्रत्युपेक्षा निपुणाभोगविलोचनव्यापारेण गवेषणाम् । 5 तत्र कृतेषु करणाभावादकतकरणायोद्यमो विधेयः । अन्यथा निष्कलशक्तिक्षयप्रसङ्गादिति ॥ ततश्च ।
उचितवेलयागमनम् ॥ ६६ ॥ इति ॥ उचितवेलया हट्टव्यवहारराजसेवादिप्रस्तावलक्षणया 10 श्रागमनं चैत्यभवनाहरुसमीपादा ग्टहादाविति ॥
ततः।
धर्मप्रधानो व्यवहारः॥ ६७॥
इति ॥ “कुलक्रमागतं" इत्यादिसूत्रोकानुष्ठानरूपो व्यवहारः कार्यः॥
15
तथा।
द्रव्ये संतोषपरता ॥६८॥
इति ॥ द्रव्ये धनधान्यादौ विषये संतोषप्रधानता परिमितेनैव निर्वाहमात्रहेतुना द्रव्येण संतोषवता धार्मिकेणैव भवितव्यमित्यर्थः । असंतोषस्यासुखहेतुत्वात् । यदुच्यते ।