________________
धर्म बिन्दुः सटौकः ।
[सू० ७५ .
तथा ।
गुरुलाघवापेक्षणम् ॥ ७६ ॥ इति ॥ मर्वप्रयोजनेषु धर्मार्थकामरूपेषु तत्तत्कालादिबलालोचनेन प्रारमिष्टेषु प्रथमत एव मतिमता गुरोभूयमो 5 गुणलाभपक्षस्य लघोश्च तदितररूपस्य दोषलाभपक्षस्य च भावो गरुलाघवं तस्य निपुणतया अपेक्षणमालोचनं कार्यमिति ॥ ततः किमित्याह ।
बहुगुणे प्रवृत्तिः॥ ७७॥ इति ॥ प्रायेण हि प्रयोजनानि गुणलाभमिश्राणि। ततो 10 बहुगुणे प्रयोजने प्रवृत्तिापारः । तथा चार्षम् ।
अप्पेण बहुमेसेज्जा एयं पण्डियलकवणं । सब्वास पडिसेवासु एयं अपयं विऊ ॥
तथा।
चैत्यादिपूजापुरःसरं भोजनम् ॥ ८॥ 15 इति ॥ प्राप्ते भोजनकाले चैत्यानामहविम्बलक्षणानामादि
शब्दात्माधमाधर्मिकाणां च पूजा पुष्यधपादिभिरनपानप्रदानादिभिश्चोपचरणं सा पुरःसरा यत्र तचैत्यादिपूजापुरःसरं भोजनमन्त्रोपजीवनम् । यतो ऽन्यत्रापि पयते ॥
जिनपूत्रोऽचियदाणं परियप संभालणा उचियकिच्चं । 20 ठाणववेमो य तहा पञ्चकडाणम्म संभरणं ॥ १ ॥