SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ १३० धर्मबिन्दः सटीकः। [सू० ५२ ततः। भावतः स्तवपाठः ॥५२॥ इति ॥ दरिद्रनिधिलाभादिसंतोषोपमानोपमेयाद्भावतो भावात्संतोषलक्षणात्स्तवानां गम्भौराभिधेयानां सतगुणोद्भावनाप्रधानानां नमस्कारस्तवलक्षणानां पाठः समुचितेन ध्वनिना समुच्चारणम ॥ ततः । चैत्यसाधुवन्दनम् ॥ ५३॥ इति ॥ चैत्यानामहदिम्बानामन्येषामपि भावात्प्रभृतीना10 माधूनां च व्याख्यानाद्यर्थमागतानां वन्दनीयानां वन्दनमभिष्टवनं प्रणिपातदण्डकादिपाठक्रमेण द्वादशावर्तवन्दनादिना च प्रसिद्धरूपेणैवेति ॥ ततः। गरुसमौपे प्रत्याख्यानाभिव्यक्तिः ॥ ५४॥ 15 इति ॥ तथाविधशुद्धममाचारमाधसमोपे प्रागेव ग्रहादौ ग्टहीतस्य प्रत्याख्यानस्याभिव्यक्तिर्गुरोः माक्षिभावसंपादनाय प्रत्युच्चारणम् ॥ ततः। जिनवचनश्रवणे नियोगः ॥ ५५ ॥ 20 इति ॥ संप्राप्तसम्यग्दर्शनादिः प्रतिदिनं माधुजनात्मामाचारौं टणोतौति श्रावक इत्यन्वर्थसंपादनाय जिनवचनश्रवणे नियोगो नियमः कार्य इति ॥
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy