SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५६] टतीयोऽध्यायः। ततः । सम्यक् तदर्थालोचनम् ॥ ५६ ॥ इति ॥ सम्यक् संदेहविपर्ययानध्यवसायपरिहारेणा तदर्थस्य वचनाभिधेयस्य पुनः पुनर्विमर्शनं । अन्यथा “वृथाश्रुतमचिन्तितम्" इति वचनान्न किंचिच्छ्रवणगुण: स्यादिति ॥ ततः । भागमैकपरता ॥ ५० ॥ इति ॥ श्रागमो जिनसिद्धान्तः स एवैको न पुनरन्यः कश्चित्सर्वक्रियासु परः प्रधानो यस्य म तथा तस्य भाव बागमैकपरता । सर्वक्रियाखागममेवैकं पुरस्कृत्य प्रवृत्तिरिति भाव इति ॥ ततः। श्रुतशक्यपालनम् ॥ ५८॥ इति ॥ श्रुतस्यागमादुपलब्धस्य शक्यस्यानुष्ठातं पार्यमाणस्य पालनमनुशीलनं मामायिकपौषधादेरिति ॥ 15 तथा। अशक्ये भावप्रतिबन्धः ॥ ५ ॥ इति ॥ अशक्ये पालयितुमपार्यमाणे तथाविधशक्तिमामय्यभावात्माधुधर्माभ्यासादौ भावेनान्तःकरणेन प्रतिबन्ध
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy