________________
तीयोऽध्यायः।
१२६
परिमितमुपभुनानो ह्यपरिमितमनन्तकं परिहरंथ । प्राप्नोति परलोके छपरिमितममन्तकं सौख्यम् ॥ १॥ इति । तथा ।
यथोचितं चैत्यगृहगमनम् ॥ ४६॥ इति ॥ यथोचितं यथायोग्यं चैत्यग्टहगमनं चैत्यग्रहे । जिनभवनलक्षणेऽईदिम्बवन्दनाय प्रत्याख्यानक्रियानन्तरमेव गमनमिति। दह द्विविधः श्रावको भवति, ऋद्धिमांस्तदितरश्च। तत्रर्द्धिमान राजादिरूपः, म सर्वस्व परिवारसमुदायेन ब्रजति। एवं हि तेन प्रवचनप्रभावना कृता भवति । तदितरोऽपि खकुटुम्बसंयोगेनैति समुदायकतानां कर्मणां भवान्तरे 10 समुदायेनैवोपभोगात् । तथा।
विधिनानुप्रवेशः॥ ५० ॥ इति ॥ विधिना विधानेन चैत्यग्रहे प्रवेशः कार्यः । अनुप्रवेशविधिश्चायम् । “मचित्ताणं दवाणं विउस्मरणयाए 16 अचित्ताणं दव्वाणं अविउस्मरणयाए एगमाडिएणं उत्तरासङ्गेणं चकल फासे अञ्जलिपग्गहेणं पणमो एगत्तौकरणेणं " ति ॥ तत्र च।
उचितोपचारकरणम् ॥ ५ ॥ इति ॥ उचितस्याईदिम्बानां योग्यस्योपचारस्य पुष्यधूपाद्य- 20 चनलक्षणस्य करणं विधानम् ॥