________________
धर्मबिन्दुः सटौकः।
[ सू० ४७
एष पञ्चनमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां प्रथमं भवति मङ्गलम् ॥ १ ॥ तथा।
प्रयत्नकतावश्यकस्य विधिना चैत्यादिवन्दनम् ॥ 5 ४७॥
इति ॥ प्रयत्नेन प्रयत्नवता कृतान्यावश्यकानि मूचपुरीषोत्सर्गाङ्गप्रक्षालनशुद्धवस्त्रग्रहणादौनि येन म तथा तस्य । विधिना पुष्यादिपूजासंपादनमुद्रान्यमनादिना प्रसिद्धेन ।
चैत्यवन्दनं प्रसिद्धरूपमेव। श्रादिशब्दान्मातापित्रादिगुरु10 वन्दनञ्च । यथोक्तम् ।
चैत्यवन्दनतः सम्यक्छुभो भावः प्रजायते । तस्मात्कर्मक्षयः सर्वस्ततः कल्याणमनुते ॥ १॥ इत्यादि।
तथा।
सम्यक्प्रत्याख्यानक्रिया॥४८॥ 15 इति ॥ सम्यगिति क्रियाविशेषणम् । ततः सम्यग यथा
भवति तथा मानक्रोधानाभोगादिदोषपरिहारवशात्प्रत्याख्यानस्य मूलगुणगोचरस्योत्तरगुणगोचरस्य च क्रिया यहणरूपा। परिमितमावद्यासेवनेऽप्यपरिमितपरिहारेण प्रत्याख्यानस्य महागुणत्वात् । यथोकम् । १ B C •वश्यकादीनि । २ B C सर्वतः ।