________________
४६]
टतीयोऽध्यायः ।
इति ॥ वात्मख्यमनपानताम्बलादिप्रदानग्लानावस्थाप्रतिजागरणादिना सत्करणमेतेषु माधर्मिकेषु कार्य तस्य प्रवचनमारत्वात् । उच्यते च ।
जिनशासनस्य मारो जीवदया निग्रहः कषायाणाम् । माधर्मिकवात्सल्यं भक्तिश्च तथा जिनेन्द्राणाम् ॥ १॥ तथा।
धर्मचिन्तया स्वपनम् ॥ ४५ ॥ इति ॥ धर्मचिन्तया धन्यास्ते वन्दनौयास्ते रस्त्रैलोक्यं पवित्रितम् ।
यैरेष भुवनक्लेशी काममलो विनिर्जितः ॥ १॥ 10 इत्यादिशुभभावनारूपया। स्वपनं निद्राङ्गीकारः । शुभभावनासप्तो हि तावन्तं कालमवस्थितशुभपरिणाम एव स्तभ्यत इति ॥
तथा ।
15
नमस्कारेणावबोधः ॥ ४६॥ इति ॥ नमस्कारेण मकलकल्याणपुरपरमश्रेष्ठिभिः परमेष्ठिभिरधिष्ठितेन "नमो अरिहन्ताणं" इत्यादिप्रतीतरूपेणावबोधो निद्रापरिहारः परमेष्ठिनमस्कारस्य महागुणत्वात्। पद्यते च ।
१ Comits the Sutra. ३ B रूपतया ।
२ Comits तैस् । 8 C अर० ।